[त्वद्यन्त्रे](https://www.sanskritworld.in/sanskrittool/SanskritVerb/panini.php?first=%E0%A4%AD%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A4%E0%A5%83&gender=m&tran=Devanagari&frontend=1&removed_sutras=&step=1&type=subanta) सुहृत्, ``` सुडनपुंसकस्य (1.1.43) : 1 - भ्रातृ+षुँ उरण् रपरः (1.1.51) : 1 - भ्रातर्+षुँ ``` इति दर्शितम्। षुँ इति तु नास्त्य् अणि, न चाणादेशो दृश्यते कश्चन। एवन्तर्हि "उरण्रपरस्ये"त्यस्य कः प्रसङ्गः?